A 430-27 Siddhāntaśiromaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 430/27
Title: Siddhāntaśiromaṇi
Dimensions: 23.7 x 10.1 cm x 142 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2925
Remarks: b Bhāskara, w Vāsanāvy. (+Mitākṣarā?)pūrv.; +A 432/10=


Reel No. A 430-27 Inventory No. 64692

Title Siddhāntaśiromaṇiṭīkā

Remarks a.k.a Mitākṣarī or Vāsanābhāṣya

Author Bhāskarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete; available fols.1v–142v

Size 24.0 x 11.0 cm

Folios 142

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviated marginal title si.śi.ṭī and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/2925

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

jayati jagati gūḍhān aṃdhakāre padārthān

janaghanaghṛṇayā yaṃ vyaṃjayann ātmabhābhiḥ ||

vimalitamanasāṃ sadvāsanābhyāsayogair

api ca paramatattvaṃ yogināṃ bhānur ekaḥ || 1 ||

jayati sarvotkarṣeṇa varttate kaḥ ayaṃ bhānuḥ sūryyaḥ

kiṃ viśiṣṭaḥ eka[[ḥ]](!) advitīyaḥ kiṃ kurvan vyaṃjayan ||

prakāśayan padārthān kābhiḥ ātmabhābhiḥ svadīptibhiḥ

kva jagati kiṃviśiṣṭān padārthān gūḍhān adṛśyān kasmin sati aṃdhakāre (fol. 1v1–5)

End

athāsāṃ sphuṭikaraṇam āha ||

trijyā nijāṃphalam aurvikayā vibhaktā

labdhena yuktarahitāḥ kramaśaḥ pṛthakthāḥ(!)

ūnādhike tribhaguṇāchravaṇe sphuṭāḥ syuḥ

kalpyaṃ khalu trikalam aṃgulam atra viṃbe 2

tā madhyamās tanu kalāḥ pṛthak thās trijyāśukarṇayor aṃtareṇa pṛthag guṇyā grahasya calāṃtyaphalajyajyātriguṇayā bhājyāḥ labdhena pṛthakthā yutāḥ kā- (fol. 142v6–9)

«Sub–colophon:»

iti bhāskarā(!)viracite siddhāṃtaśiromaṇau vāsanābhāṣye mitākṣare śṛgonnatyadhikāraḥ (fol. 142v1–2)

iti śrīmaheśvaropādhyāyasutaśrībhāskarācāryaviracite siddhāṃtaśiromaṇau vāsanābhāṣye mitākṣare sūryagrahaṇādhikāraḥ(fol. 122v8–9)

Microfilm Details

Reel No. A 430/27

Date of Filming 09-10-1972

Exposures 148

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 28-12-2007

Bibliography